User:2040851srinathsundar/sandbox

From Wikipedia, the free encyclopedia

संयुक्त-राष्ट्र-संघः

समरानलः सर्वान् पीडयति | राष्ट्राणां भूमीः दहति, निर्धनतां विस्तारयति, नगरान् विध्वस्थान करोति, बहवो वैग्न्यनिका नश्यन्ति, मनीषिणो विपधमदिगचन्ति, तेषां शिशवः क्रन्दन्ति विधवा, सर्वासु दिक्षु विचित्रो हाहाकारः जायते | इदमेव न, नगरेषु वस्तूनि महार्हाणि भवन्ति, वस्तूनामभावश्च जायते | प्रजाः त्रस्ताः भवन्ति | बालकाः वसनैः भोजनाच्छादनैश्च विहीन इतस्ततः परिभ्रमन्ति | एतद्रुषीः सर्वाः समस्याः समाधातुं, मानव-समाजस्य हितमचरितुं, कष्टान निवारयितुं, शन्काः च समाधातुं राष्ट्रसंघ स्थापितः | अस्य राष्ट्रसंघस्य स्थापना पञ्चत्वरिम्शदुत्तरे ख्रिस्तब्देक्तोबरमसस्य चतुर्विंशे दिनान्के अमेरिकराष्ट्रस्य 'सान-फ़्रान्सिस्को' नामके नगरे सञ्जाता | स्थापना-समये अस्मिन् एक्पञ्चाशद्-राष्ट्राणां प्रतिनिधयः आसान, परमिदानीं शताधिकानां राष्ट्राणां प्रतिनिधयः संमिलिताः सन्ति | अस्मिन् एकस्य राष्ट्रस्य प्रतिनिधिमण्डले पन्चाव्धिसदस्याः भवन्ति, तेषु एकस्तेषां नेता भवति | सर्वे स्व-स्वराष्ट्रानां समस्याः संस्थापयन्ति | राष्ट्र-सदस्याश्च सम्मिल्य तासु विचारं कुर्वन्ति, तासां समाधानम् च कुर्वन्ति |

Flag of the United Nations



एदानीम अस्य एताद्रुषीः व्यवस्था कार्यपद्धतिश्च् वर्तते | अस्यिका साधरनसभा भवति, या राष्ट्रसंघस्य प्रधानो विभागोस्ति | अस्मिन् विभागो समस्थानाम् सदस्यराष्ट्रानां प्रतिनिधयः संभूय परस्परम् विचारं कुर्वन्ति | अस्य द्वितीयो महात्वपूर्नो विभागः 'सुरक्षापरिशद' वर्तते | अस्यां परिषदि एकादशसदस्यराष्ट्रानां प्रतिनिधयो भवन्ति | तेषु अमेरिका-रसिया-ब्रिटेन्-फ़्रान्स्-चीननामानाः देशाः स्थायीनः सदस्याः सन्ति | षट् अन्ये सदस्याः साधारनसभया अस्थयीरूपेण वर्षद्वयायैव सःअवृताः जायन्ते | समाज-विकासिका परिषद् अस्य पञ्चमो विभागोस्ति | अस्यां परिषदि राष्ट्राणां सामाजिक-विकासाय आर्थिक-विकासाय च यथाकालं विचारो भवति | एषा परिषद् अविकसित-राष्ट्राणां सहायतां करोति | सत्यं, अयंहि राष्त्रसन्घो महान्तमुकारं करोति मानवसमाजस्य | अस्य भयाद् योद्धलोलुपाः देशाः स्वभिलाशाः पूरयितुं न प्रभवन्ति | यध्ययं निश्पक्षतया कार्यं कुर्यात्तदैव विश्वस्य हितं भवेत् | भारतीयाः सर्वथैवः राष्ट्रसंघस्य विजयं साफ़ल्यम् च वाञ्छन्ति |