Jump to content

User:Akibama Mahanty

From Wikipedia, the free encyclopedia

भीमभोई


भीमभोई (१८५०–१८९५) भारतस्य ओडिशाराज्यस्य १९ शताब्द्याः साधुः, कविः, मीमांसकः, समाजसुधारकः च आसीत् ।  सः महिमास्वामी इत्यस्य अनुयायी आसीत्, तस्य शिक्षाः काव्यं च ओडिशा-नगरस्य एकेश्वरवादीधर्म-आन्दोलनेन गभीररूपेण प्रभाविताः आसन् ।[१]  भीमभोई जाति-आदि-भेद-प्रकारस्य अधिकारं चुनौतीं दत्तवती भारतीय-धार्मिक-परम्परायाः सत्य-महिमा-धर्मस्य संस्थापकस्य महिमागोसाईं-महोदयस्य भक्तः (ओडिया: भक्तः) आसीत्  भीमभोई मुख्यतया ओडियाभाषायां रहस्यमयकाव्यस्य, समाजस्य हाशियाकृतवर्गस्य उत्थानस्य उद्देश्यं कृत्वा सामाजिकसुधारप्रयासानां च कारणेन स्मर्यते ।[३][४]