Jump to content

User:Jagadananda05

From Wikipedia, the free encyclopedia

जगन्नाथमन्दिरं विष्णुरूपं जगन्नाथं प्रति समर्पितं महत्त्वपूर्णं हिन्दुमन्दिरम् अस्ति – हिन्दुधर्मे परमदेवत्वस्य त्रिमूर्तेषु अन्यतमम् । पुरी भारतस्य पूर्वतटे ओडिशा-राज्ये अस्ति । अवन्तिराज इन्द्रद्युम्नः पुरीनगरे जगन्नाथस्य मुख्यमन्दिरं निर्मितवान् ।[१] वर्तमानस्य मन्दिरस्य पुनर्निर्माणं दशमदशशताब्द्याः आरभ्य परिसरे पूर्वं विद्यमानमन्दिरस्य स्थले किन्तु मुख्यजगन्नाथमन्दिरस्य स्थले न, पूर्वगङ्गवंशस्य प्रथमराजेन अनन्तवर्मनचोडगङ्गेन च आरब्धम् मन्दिरस्य विषये बहवः अफवाः प्रसारिताः सन्ति किन्तु तस्य ठोसप्रमाणं नास्ति ।[३] वैष्णवते परम्परायाः १०८ अभिमनक्षेत्रेषु अन्यतमम् अस्ति एतत् मन्दिरम् ।